Sanskrit Ch- स्वावलबनम ( 7 A,B,C ) 21/6/21

 DATE - 14 /6 / 21

DAY  - MONDAY 

TOPIC TAUGHT - स्वावलबनम 

Homework- Read page no 12 of chapter.


 DATE - 21/6 / 21

DAY  - MONDAY 

GR- 7 A,B,C 

TOPIC TAUGHT - स्वावलबनम 

Textbook exercise done.

Homework- write  10  word meaning and question 2. in notebook.

Kindly complete Activity in Scrapbook only , which I have explained in class and send through mail.











प्रश्न: 2.
अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(निम्नलिखित प्रश्नों के उत्तर लिखिए- .)

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन् ?
उत्तराणि:
श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि सन्ति ।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
उत्तराणि:
कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन् ?
उत्तराणि:
श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तिः तस्य माता-पिता च अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?
उत्तराणि:
सर्वदा स्वावलम्बने एव सुखम्।।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत् ?
उत्तराणि:
श्रीकण्ठः प्रातः नववादने कृष्णमूर्तेः गृहम् अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तराणि:
कृष्णमूर्ते: अष्टौ कर्मकराः सन्ति।

प्रश्न: 3.चित्राणि गणयित्वा तदने संख्यावाचकशब्दं लिखत। (पाठ्यपुस्तक में दिए हुए चित्रों को गिनकर उनके आगे संख्यावाचक शब्द लिखिए।

Write in words the number of objects in Front of each picture in Sanskrit.)
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 2
उत्तराणि:
1. अष्टादश
2. पञ्चदश
3. चतुर्विंशतिः
4. एकविंशतिः
5. षट्त्रिंशत्,
6. त्रयस्त्रिंशत्।

प्रश्न: 4.
मञ्जूषातः अङ्कानां कृते पदानि चिनुत- (मञ्जूषा में से अंकों के लिए संस्कृत शब्द चुनिए- .)

चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत् , अष्टाविंशतिः, त्रिंशत् , चतुर्विंशतिः ।
28. ……………..
24. ……………..
30. ……………..
40 ……………..
27 …………..
50 …………..
31 ……………
उत्तराणि:
28 अष्टाविंशतिः
24 चतुर्विंशतिः
30 त्रिंशत्
40 चत्वारिंशत्
27 सप्तविंशतिः
50 पञ्चाशत्
31 एकत्रिंशत्




प्रश्नः 6.
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत- (निम्नलिखित समयवाचक अंकों को शब्दों में लिकिए )

उत्तराणि:
NCERT Solutions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् 5

प्रश्न: 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्दों को चुनकर रिक्त-स्थानों की पूर्ति कीजिए।) 

षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः |

(क) …………… ऋतवः भवन्ति।
उत्तराणि:
षड्,

(ख) मासाः … …. भवन्ति ।
उत्तराणि:
द्वादश,

(ग) एकस्मिन् मासे………………. अथवा………………. दिवसाः भवन्ति।
उत्तराणि:
त्रिंशत्, एकत्रिंशत्,

(घ) फरवरी मासे सामान्यतः………दिनानि भवन्ति ।
उत्तराणि:
अष्टाविंशतिः,

(ङ) मम शरीरे…………हस्तौ स्तः।
उत्तराणि:
द्वौ।








Comments

Popular posts from this blog

GRADE-7 A,B,C ENGLISH