Sanskrit Ch - अनारिकाया : जिज्ञासा (7 B, A )

 DATE-- 10/2/21

DAY -- WEDNESDAY

GRADE - 7 B

TOIPC TAUGHT- अनारिकाया : जिज्ञासा

Explanation done. Textbook exercise done. 

Homework- kindly write Q.N. 2,3 in notebook.

Q.2:धोलिखितानां प्रश्नानां एकपदेन उत्तराणि लिखत-
(क) कस्याः महती जिज्ञासा वर्तते?
(ख) मन्त्री किमर्थम् आगच्छति?
(ग) सेतोः निर्माणं के अकुर्वन्?
(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?
(ङ) के सर्वकाराय धनं प्रयच्छन्ति?

Ans : (क) अनारिकायाः महती जिज्ञासा वर्तते। (ख) मन्त्री नद्याः उपरि निर्मितः नवीनः सेतोः उद्घाटनाय आगच्छति। (ग) सेतोः निर्माणं कर्मकराः अकुर्वन्। (घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति। (ङ) प्रजाः सर्वकाराय धनं प्रयच्छन्ति।

Q.3: रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।
(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।
(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।
(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।
(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।

Ans : (क) कस्या: प्रश्नै: सर्वेषां बुद्धि: चक्रवत भ्रमति? (ख) मन्त्री सेतो: किमर्थम् आगच्छति?

(ग) के सेतो: निर्माणम् कुर्वन्ति? (घ) केभ्यः प्रस्तराणि आनीय सेतो: निर्माणं भवति? (ङ) जना: कस्मै देशस्य विकासार्थं धनं ददति?

DATE-- 11/2/21

DAY -- THURSSDAY

GRADE - 7 A

TOIPC TAUGHT- अनारिकाया : जिज्ञासा

Explanation done. Textbook exercise done. 

Homework- kindly write Q.N. 2,3 in notebook.

Comments

Popular posts from this blog

GRADE-7 A,B,C ENGLISH

2021-22 GRD 7 CH MOTION AND TIME (NOTEBOOK AND WORKBOOK EXERCISE)