Sanskrit Ch - दुर्बुद्धि विनश्यति ( 7A, B, C )
DATE- 19 /4 /21
DAY - MONDAY
GRADE - 7 (A, B, C)
Topic taught - दुर्बुद्धि विनश्यति
Chapter explanation done.
Homework - Read the chapter and write word meanings.
DATE- 26 /4 /21
DAY - MONDAY
GRADE - 7 (A, B, C)
Topic taught - दुर्बुद्धि विनश्यति
Textbook exercise done.
Homework - write Word meanings , Q.N. 2, 5 in notebook.
Question 2:
एकपदेन उत्तरत-
(क) कूर्मस्य किं नाम आसीत्?
(ख) सरस्तीरे के आगच्छन्?
(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?
ANSWER:
(क) कूर्मस्य कम्बुग्रीवः नाम आसीत्
(ख) सरस्तीरे धीवराः आगच्छन्।
(ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।
(घ) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।
(ख) सरस्तीरे धीवराः आगच्छन्।
(ग) कूर्मः आकाशमार्गेण मार्गेण अन्यत्र गन्तुम् इच्छति।
(घ) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अधावन्।
Question 4:
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-
अभिनन्दति | भक्षयिष्यामः | इच्छामि | वदिष्यामि | उड्डीयते | प्रतिवसित | स्म |
ANSWER:
(क) हंसाभ्यां सह कूर्मोऽपि उड्डीयते।
(ख) अहं किञ्चिदपि न वदिष्यामि।
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।
(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।
(ख) अहं किञ्चिदपि न वदिष्यामि।
(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।
(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।
(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।
Question 5:
पूर्णवाक्येन उत्तरत-
(क) कच्छपः कुत्र गन्तुम् इच्छति?
(ख) कच्छपः कम् उपायं वदति?
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?
ANSWER:
(क) कच्छप: हंसाभ्यां सह आकाशमार्गेण अन्यत्र स्थाने गन्तुम् इच्छति।
(ख) कच्छप: उपायं वदति "युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।"
(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालका: अवदन् "हं हो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।"
(घ) कूर्म: मित्रयो: वचनं विस्मृत्य अवदत् "यूयं भस्म खादत"।
Comments
Post a Comment